पेषस्य क्रिया।
Ex. गोधूमानां पेषणम् अभवत्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
चूर्णीकरणस्य क्रिया।
Ex. विशिष्टानां पाषाणानां पेषणेन वज्रचूर्णं प्राप्यते।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
धान्यं चूर्णीकर्तुम् एकं पाषाणयन्त्रं मनुष्येण चाल्यते।
Ex. इदानीम् अपि काश्चन ग्राम्याः महिलाः पेषणेन धान्यं पिंषन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
चूर्णीकरणस्य क्रिया।
Ex. पेषणार्थे स्थापितं धान्यं वर्षायाम् अक्लिदत्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯇꯛꯈꯥꯏꯅꯕ
urdپِسائی , پِسونی
पिष्यते अस्यां शीलायाम् इति।
Ex. गीता पेषणे धान्यं पेशयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasسِل سِلوٹا
malഅരകല്ലു്
mniꯅꯨꯡꯐꯥꯜ
urdسل , سلوٹ