Dictionaries | References

पेन्टागानसंस्थानम्

   
Script: Devanagari

पेन्टागानसंस्थानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अमेरिकादेशस्य सुरक्षाविभागस्य मुख्यालयः।   Ex. पेन्टागानसंस्थानस्य पञ्चकोणीयं भवनम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अमेरिकादेशस्य सैन्यसंस्थानम्।   Ex. पेन्टागानसंस्थानस्य प्रवक्तुः इदं वक्तव्यम्।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
urdپِنٹاگَن , پِنتگَن , پینٹ گان

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP