Dictionaries | References

पूर्वाभ्यासः

   
Script: Devanagari

पूर्वाभ्यासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि कार्यस्य प्रस्तुतेः प्राक् दर्शितः अंशः।   Ex. अद्य रात्रौ यस्य नाटकस्य प्रयोगः भविष्यति तस्य पूर्वाभ्यासम् अधुना दर्शयति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्रयोगात् पूर्वं रूपकनृत्यदिप्राक् कृतम् अभ्यासम्।   Ex. पूर्वाभ्यासेन अभिनयः सुकरः भवति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP