एका खेला यस्याम् एकेन उपकरणेन पिच्छकन्दुकः जालस्य अन्यस्मिन् पार्श्वं प्रेषयते।
Ex. रामः पुष्पखञ्जिकायां निपुणः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmবেডমিন্টন
bdबेट मिन्टन
benব্যাডমিন্টন
gujબેડમિન્ટન
hinबैडमिंटन
kasجالبیٹ
kokबॅडमिण्टन
malബേട്മിന്റന്
marबॅडमिंटन
mniꯕꯦꯠꯃꯦꯟꯇꯟ
oriବ୍ୟାଡମିଣ୍ଟନ
panਬੈਡਮਿੰਟਨ
tamபேட்மிண்டன்
urdبیڈمنٹن