Dictionaries | References

पुरूरवाः

   
Script: Devanagari

पुरूरवाः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राचीनः चन्द्रवंशीयः राजा।   Ex. राज्ञः पुरुरवसः इन्द्रस्य अप्सरसः ऊर्वश्याः च प्रेमकथा प्रसिद्धा अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP