Dictionaries | References

पारायणिकः

   
Script: Devanagari

पारायणिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नित्यं धर्मग्रन्थानाम् आद्योपान्तपाठः वर्तयति यः सः पुरुषः।   Ex. प्रतिवेशस्थः पारायणिकः शान्तः विनम्रः च अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP