Dictionaries | References

पारशवः

   
Script: Devanagari

पारशवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः आकरः यत्र मौक्तिकानि प्राप्यन्ते ।   Ex. पारशवस्य उल्लेखः वराहमिहिरस्य बृहत्संहितायाम् अस्ति
 noun  मध्यदेशस्य नैऋत्ये वर्तमानः जनसमुदायः ।   Ex. पारशवाणाम् उल्लेखः मार्कण्डेयपुराणे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP