Dictionaries | References

पारगमनम्

   
Script: Devanagari

पारगमनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकस्याः अवस्थायाः एकस्मात् स्थानात् वा अन्याम् अवस्थां अन्यं स्थानं वा गमनस्य क्रिया।   Ex. पकिस्थानभारतयोः परस्परं पारगमनस्य सुविधानां विकासः भवति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benসীমান্ত পারাপার
kasتَرُن , سَنٛکرٛامَن
mniꯂꯥꯟꯁꯤꯟꯗꯨꯅ꯭ꯆꯠꯄꯒꯤ꯭ꯊꯕꯛ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP