Dictionaries | References

पाण्डित्यम्

   { pāṇḍityam }
Script: Devanagari

पाण्डित्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
पाण्डित्यम् [pāṇḍityam]   1 scholarship, profound learning, erudition; तदेव गमकं पाण्डित्यवैदग्ध्ययोः [Māl.1.7.]
   cleverness, skill, dexterity, sharpness; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः [Bv.1.2;] परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्.
   prudence; न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत् स्वल्पाद् भूरिरक्षणम् ॥ [Pt.1.19.]

पाण्डित्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP