Dictionaries | References

पाटकः

   
Script: Devanagari

पाटकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ग्रामस्य वसतेः अर्धभागः ।   Ex. अस्य ग्रामस्य पाटके विद्युत्सञ्चारः आरब्धः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
 noun  कश्चन वाद्यविशेषः ।   Ex. भोला समीचीनतया पाटकं वादयति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  घट्टेषु विद्यमानं सोपानम् ।   Ex. पाटकाः शैवालिताः इत्यतः पादं स्खलति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঘাটের সিঁড়ি
kokघाटाची सोंपणा
urdگھاٹ سیڑھی , اَوتَرَن
   see : वितस्तिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP