ग्रामस्य वसतेः अर्धभागः ।
Ex. अस्य ग्रामस्य पाटके विद्युत्सञ्चारः आरब्धः ।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
कश्चन वाद्यविशेषः ।
Ex. भोला समीचीनतया पाटकं वादयति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
घट्टेषु विद्यमानं सोपानम् ।
Ex. पाटकाः शैवालिताः इत्यतः पादं स्खलति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)