Dictionaries | References

पाचनम्

   
Script: Devanagari

पाचनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।   Ex. भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।
ONTOLOGY:
प्राकृतिक प्रक्रिया (Natural Process)प्रक्रिया (Process)संज्ञा (Noun)
Wordnet:
bdदोगोन जानाय
mniꯇꯨꯝꯕ꯭ꯑꯣꯏꯗꯕ
urdہضم , پچنا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP