Dictionaries | References

पाचनतन्त्रम्

   
Script: Devanagari

पाचनतन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरस्थः सः अङ्गसमूहः यः भोजनं पाचयति तथा च पाचनक्रियां सन्तुलयति।   Ex. यदि पाचनतन्त्रं सम्यक्तया कार्यं न करोति तर्हि अजीर्णादयः रोगाः उद्भवन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP