एकः क्षुपः यस्य स्थूलम् अन्नं स्वीक्रियते।
Ex. कृषकः क्षेत्रे पलालस्य कर्तनं करोति।
MERO COMPONENT OBJECT:
पलालः
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
धान्यप्रकारः यः प्रायः भारते प्राप्यते।
Ex. कृषकः स्यूते पलालान् पूरयति।
HOLO COMPONENT OBJECT:
पलालः
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdکودوں , کودا , ارونا , مدناگراک