Dictionaries | References

पलालः

   
Script: Devanagari

पलालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः क्षुपः यस्य स्थूलम् अन्नं स्वीक्रियते।   Ex. कृषकः क्षेत्रे पलालस्य कर्तनं करोति।
MERO COMPONENT OBJECT:
पलालः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  धान्यप्रकारः यः प्रायः भारते प्राप्यते।   Ex. कृषकः स्यूते पलालान् पूरयति।
HOLO COMPONENT OBJECT:
पलालः
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः राक्षसः ।   Ex. पलालस्य उल्लेखः अथर्ववेदे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP