Dictionaries | References प पर्णम् { parṇam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पर्णम् The Practical Sanskrit-English Dictionary | Sanskrit English | | पर्णम् [parṇam] 1 A pinion, wing; as in सुपर्ण. The feather of an arrow. A leaf. The betel-leaf; ततो नृपतिनिदेशात् ते पर्णान्यादाय सैनिकाः (जग्मुः) [Parṇāl.5.25.] -र्णः The Palāśa tree. -Comp.-अशनम् feeding on leaves. (-नः) a cloud.-असिः a kind of basil.-आहार a. feeding upon leaves; cf. [Rām.3.6.2.] -उटजम् a hut of leaves, a hermit's hut, a hermitage.-कारः a vendor of betel-leaves.-कुटिका, -कुटी a hut made of leaves.-कूर्चः A kind of religious vow in which one has to drink a decoction of leaves; एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूर्चोऽभि- धीयते ॥ Yama Smṛiti.-कृच्छ्र a kind of expiatory penance which consists in living upon an infusion of leaves and Kuśa grass only for five days; see पर्णोदुम्बर- राजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ [Y.3.317] and Mitā. thereon.-खण्डः a tree without apparent blossoms. (-डम्) a collection of leaves.-चरः a kind of deer.-चीरपटः an epithet of Śiva.-चोरकः a kind of perfume (gall-nut).-नरः) the figure of a man made of leaves and burnt in place of a lost corpse.-नालः a leaf-stalk.-भेदिनी the Priyaṅgu creeper.-भोजनः a goat.-मुच् m. m. the winter season (शिशिर).-मृगः any wild animal living in the boughs of trees (as a monkey, squirrel, &c.).-रुह् m. m. the spring season (वसन्त).-लता the betel-plant.-वाटिका pieces of areca-nut mixed with other spices and rolled up in betel-leaves.-शय्या a bed or couch of leaves.-शाला a hut made of leaves, a hermitage; निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य [R.1.95;12.4;] -संस्तरः one with a bed of leaves; वनेषु वासतेयेषु निवसन् पर्णसंस्तरः [Bk.4.8.] Rate this meaning Thank you! 👍 पर्णम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति। Ex. सः उद्याने शुष्कानि पर्णानि उञ्छति। HOLO COMPONENT OBJECT:द्रोणः वृक्षः HOLO PORTION MASS:पर्णशाला HYPONYMY:पत्रम् तुलसीदलम् नागवल्ली बिल्वपत्रम् तेजःपत्त्रम् पल्लवः पल्लवम् तालपत्रम् ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पत्रम्Wordnet:asmপাত benপাতা gujપાન hinपत्ता kanಎಲೆ kasپَنہٕ ؤتھٕر , پَنہٕ تُلۍ kokपानां malഇല marपान mniꯎꯅꯥ nepपात oriପତ୍ର panਪੱਤਾ telఆకు urdپتا , برگ , پات , پتر noun किञ्चन कण्ठाभूषणं यद् पर्णाकारकं वर्तते । Ex. बालकस्य कण्ठे पर्णं धारितम् । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujપાન kanಕಂಟಿ ಹಾರ oriପାନପଦକ See : पक्षः Related Words पर्णम् निलायनक्रीडा कन्दी चन्द्ररेखा पत्रम् झॄ હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ 1000000000 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP