Dictionaries | References

परिसरः

   
Script: Devanagari

परिसरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् भवनस्य परितः वर्तमानं तद् क्षेत्रं यद् तेषाम् अधिकारे अस्ति।   Ex. विद्यालयस्य परिसरे बहिःस्थानां जनानां कृते प्रवेशः नास्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯀꯣꯏꯕꯒꯤ꯭ꯂꯝ
urdاحاطہ , گھیرا , حلقہ
   see : पृथुता, पृथुता, प्रान्तः, सीमा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP