तद् तन्त्रं येन शरीरे रक्तस्य परिचालनं भवति।
Ex. परिसञ्चरणतन्त्रेण रुधिरं शरीरे सर्वत्र गच्छति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benপরিসঞ্চারণতন্ত্র
gujપરિભ્રમણતંત્ર
hinपरिसंचरणतंत्र
kanಪರಿಸಂಚರಣಸ್ನಾಯು
kasسٔرکیوٗلیٹری سِسٹَم
kokघोळणीतंत्र
malരക്ത ചംക്രമണ വ്യവസ്ഥ
marरक्ताभिसरण प्रणाली
oriପରିସଞ୍ଚରଣ ତନ୍ତ୍ର
panਖੂਨ ਸੰਚਾਰ ਪ੍ਰਣਾਲੀ
tamஇரத்த ஓட்ட மண்டலம்
telప్రవహించడం
urdنظام دوران خون