सङ्गणकद्वारा पठितुं योग्यः पाठविशेषः यस्य क्रमः नास्ति तथापि तादृशः सुनियोजितः येन तत्सम्बद्धं सर्वं ज्ञानं तत्र भवति ।
Ex. टेडनेस्लनः परिपाठ्यस्य कर्ता ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinहाइपरटेक्स्ट
kanಹೈಪರ್ ಟೆಕ್ಟ್ಸ್