Dictionaries | References

परिपथः

   
Script: Devanagari

परिपथः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वैद्युतः साधनविशेषः यः विद्युत् धारां प्रवाहयितुं मार्गं करोति।   Ex. अस्मिन् सङ्गणके परिपथः नष्टः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  बहुषः नगराणि प्रदेशानि भूत्वा गन्तुं पूर्वमेव निश्चितः मार्गः ।   Ex. अद्य अस्य लोकयानस्य परिपथः परिवर्तनीयम् आपतितम् ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP