तत् स्थानं यत्र यात्रिणां कृते भाटकं दत्त्वा निवासस्य भोजनस्य च व्यवस्था भवति।
Ex. रात्रिकालं यापयितुं वयं पथिकाश्रमे न्यवसाम।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benহোটেল
gujહોટલ
oriହୋଟେଲ
panਹੋਟਲ
urdہوٹل
यात्रिकाणां निवासस्य स्थानम्।
Ex. केदारनाथस्य यात्रायां अस्माभिः एकस्मिन् पथिकाश्रमे विश्रामः कृतः।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
मठः उत्तरणस्थानम् पान्थशाला
Wordnet:
asmচৰাইখানা
bdजिरायसालि
benসরাইখানা
gujધર્મશાળા
hinसराय
kanಪ್ರವಾಸೀಭವನ
kasمُسافِر خانہٕ
kokवसतीस्थान
malഇടത്താവളം
nepसराय
oriପାନ୍ଥଶାଳା
panਸਰਾਂ
tamசத்திரம்
telసత్రము
urdمسافر خانہ , سرائے