Dictionaries | References

पञ्चपञ्चाशत्

   
Script: Devanagari

पञ्चपञ्चाशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
पञ्च—पञ्चाशत्  f. (प॑°) f. 55 [ŚBr.] ; &c.

पञ्चपञ्चाशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पञ्चाशतः पञ्चानां च योगेन प्राप्ता संख्या।   Ex. एकादशस्य पञ्चगुणकं भवति पञ्चपञ्चाशत्।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 adjective  पञ्चाधिकं पञ्चाशत्।   Ex. एतानि आम्रफलानि प्रतिकिलोग्रामं रूप्यकाणाम् पञ्चपञ्चाशत् मूल्यानि सन्ति।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP