यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
Ex. इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
यस्य निषेधः कृतः।
Ex. भवान् किमर्थं निषिद्धं कर्म करोति।
ONTOLOGY:
कार्यसूचक (action) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinनिषिद्ध
marनिषिद्ध
mniꯑꯊꯤꯡꯕ꯭ꯂꯩꯕ
urdممنوع , ناروا , ناجائز , خلاف قانون , اجلاف شرع