Dictionaries | References

निर्देशः

   
Script: Devanagari

निर्देशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि विषयस्य कथनस्य वचनस्य वा क्रिया।   Ex. अद्य नेतारः सभादिषु केवलं समस्यानां निर्देशं कुर्वन्ति तासां निराकरणं न कुर्वन्ति।
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯅꯩꯅꯕꯒꯤ꯭ꯊꯕꯛ
urdذکر , بیان , تذکرہ , چرچا
 noun  कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।   Ex. सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।   Ex. अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : आज्ञा, आज्ञा, सन्देशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP