Dictionaries | References

निमन्त्रणपत्रम्

   
Script: Devanagari

निमन्त्रणपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मङ्गलकार्यादिसमये निमन्त्रणरूपेण दत्तं पत्रम्।   Ex. पितृष्वसेयपुत्रस्य विवाहस्य निमन्त्रणपत्रं दृष्ट्वा सः आनन्दितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP