Dictionaries | References

नासारक्तपित्तम्

   
Script: Devanagari

नासारक्तपित्तम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रायः ग्रीष्मकाले उद्भूयमानः रोगविशेषः यस्मिन् नासिकया रक्तं प्रवहति।   Ex. तं वारंवारं नासारक्तपित्तम् उद्भवति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kasنسیر , ناسیر
tamமூக்கிலிருந்து ரத்தம் வழிதல்
telముక్కునుండిరక్తం కారుట

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP