यस्य नाम कस्मिन्नपि कार्यस्य पदस्य वा कृते वा सूचितम्।
Ex. लक्ष्मीशहगलमहोदया राष्ट्रपतिपदस्य कृते नामाङ्किता सदस्या अस्ति।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
malനാമനിര്ദ്ദേശം ചെയ്യപ്പെട്ട
mniꯃꯃꯤꯡ꯭ꯄꯤꯈꯠꯂꯕ
urdنامزد , مقرر
यस्मिन् कस्यचित् नाम अङ्कितं स्यात् ।
Ex. अस्मिन् मन्दिरे सुन्दरैः अक्षरैः नामानि नामाङ्कितानि सन्ति ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)