Dictionaries | References

नवपञ्चाशत्

   
Script: Devanagari

नवपञ्चाशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
नव—पञ्चा°शत्  f. f. 59
ROOTS:
नव पञ्चा°शत्

नवपञ्चाशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पञ्चाशतः नवानां च योगेन प्राप्ता संख्या।   Ex. सः नवपञ्चाशतः उच्चारणं सम्यक् न करोति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 adjective  नवाधिकं पञ्चाशत् अभिधेया।   Ex. तेन शतात् नवपञ्चाशत् अङ्काः प्राप्ताः।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP