अलङ्कारविशेषः।
Ex. प्राचीनकाले नकुलकः उपयुज्यन्ते स्म।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benনাকুলক
gujનકુલક
hinनकुलक
kasنکوٗلک
malനകുലക
oriନକୁଳକ
panਨਕੁਲਕ
tamநகுலக்
urdنکُولَک
स्यूतविशेषः।
Ex. नकुलके रूप्यकाणि स्थाप्यन्ते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)