गन्धर्वाणां एकः राजा।
Ex. धृतराष्ट्रः प्रशंसनीयः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
जनमेजयस्य पुत्रः।
Ex. मह्यं धृतराष्ट्रस्य कथा रोचते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
हंसविशेषः।
Ex. तेन धृतराष्ट्रः पालितः।
ONTOLOGY:
पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasدُھت راشٹرٕٛ
urdدِھرِت راشٹر , بطخ , بط नागविशेषः।
Ex. धृतराष्ट्रस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कुरुवंशीयः राजा यः दुर्योधनस्य पिता आसीत्।
Ex. धृतराष्ट्रः जन्मान्धः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
mniDꯔ꯭ꯤꯇꯔꯥꯁꯇꯔ꯭
urdدھرت راشٹر , امبیکے