Dictionaries | References

धूमगन्धिः

   
Script: Devanagari

धूमगन्धिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धूमस्य कारणात् उत्पन्नः गन्धः ।   Ex. ग्रामे प्रातःकाले सायङ्काले च धूमगन्धिः वर्तते ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP