छन्दोविशेषः।
Ex. धत्ताः प्रथमे तृतीये च चरणे अष्टादश तथा द्वितीये चतुर्थे च चरणे षोडश मात्राः भवन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benধত্তা
gujધત્તા
hinधत्ता
kokधत्ता
oriଘତ୍ତା
panਧੱਤਾ