-
धार्मिक
-
धार्मिक
-
RELIGIOUS , a.
(Devoted to the practice of religion) धर्म्मिकः -की-कं, धर्म्मपरः -रा -रं, धर्म्मपरायणः -णा -णं, धर्म्मशीलः -ला -लं, भक्तिमान्-मती -मत् (त्), भजनशीलः &c., पुण्यात्मा -त्मा -त्म (न्), पुण्यशीलः&c., धर्म्माचारी &c., भक्तिनिष्ठः &c., व्रती &c., कर्म्मनिष्ठः &c., क्रि-यानिष्ठः &c., क्रियावान् &c., कर्म्मिष्ठः &c., नियमनिष्ठः &c., नियम-शीलः &c., नियमपरः -रा -रं,see PIOUS. —
(Pertaining to re- ligion) धर्म्मसम्बन्धी &c., धर्म्मविषयकः -का -कं, धर्म्मप्रकरणः -णा -णं,धर्म्म in comp., देव in comp.;
‘religious rite,’ कर्म्मn.(न्),क्रिया, दैवकर्म्मn.
-
adj
Site Search
Input language: