Dictionaries | References

द्रुतगामिन्

   
Script: Devanagari

द्रुतगामिन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः वेगेन गच्छति।   Ex. एतद् दिल्लीनगरं गन्तुं द्रुतगामि रेलयानम् अस्ति।
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  यस्मिन् द्रुतगतिः अस्ति अथवा यः द्रुतगत्या क्षेपणं करोति ।   Ex. जहीरखान इति कश्चन द्रुतगामी गेन्दकः अस्ति
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
   see : द्रुत

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP