रागविशेषः, यस्य गृहं षड्जस्वरः, यस्य गानसमयः वर्षतौ निशान्तः, तथा च यस्य स्वरावलिः आरोहे सा रे म प नि सा' इति अवरोहे सा' नि(कोमल) ध प म ग रे सा इति अस्ति
Ex. हनुमन्मते देशरागः मेघरागस्य भार्या अस्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benদেশ
gujદેશ
hinदेश
kasدیش , دیش راگ
kokदेश
malദേശരാഗം
marदेस
oriଦେଶ ରାଗ
panਦੇਸ ਰਾਗ
tamதேஷ்
urdدیش , دیش راگ