Dictionaries | References

देवयोनिः

   
Script: Devanagari

देवयोनिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वर्गादिषु वसन्तः देवैः सदृशाः जीवाः।   Ex. अप्सरसः यक्षाः किन्नराः गन्धर्वाः इत्येते देवयोनयः सन्ति।
ONTOLOGY:
काल्पनिक प्राणी (Imaginary Creatures)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP