Dictionaries | References

दूरवाणीसङ्ख्यः

   
Script: Devanagari

दूरवाणीसङ्ख्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि दूरवाण्याः ते विशिष्टाः अङ्काः येन अन्यस्मै दूरवाणी कर्तुं शक्यते।   Ex. भवतः दूरवाणीसङ्ख्यम् अहं जानामि।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP