भङ्गासदृशः क्षुपः यस्य कलिकायाः धूमः मत्तताप्राप्त्यर्थे सेवन्ते।
Ex. सः स्वस्य कृषिक्षेत्रे दीर्घपल्लवं वपति।
MERO COMPONENT OBJECT:
दीर्घपल्लवम्
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmগাঞ্জা
bdगान्जा
gujગાંજો
hinगाँजा
kanಗಾಂಜಾ ಗಿಡ
kokगांजो
malകഞ്ചാവ്
oriଗଞ୍ଜେଇ
panਗਾਂਜਾ
tamகஞ்சா
telగంజాయిమొక్క
urdگانجا