Dictionaries | References

दिक्शूलम्

   
Script: Devanagari

दिक्शूलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टेषु दिनेषु विशिष्टदिशि कृतः वासः वा कृता यात्रा वा या अशुभा अस्ति इति मन्यते।   Ex. शुक्रवासरे रविवासरे उदीच्यां मङ्गलवासरे गुरुवासरे उत्तरदिशि सोमवासरे शनिवासरे प्राच्यां तथा च बृहस्पतिवासरे दक्षिणदिशायां दिक्शूलम् अस्ति इति मन्यते।
ONTOLOGY:
धर्म (Religion)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
kanದಿಕ್ಕುಗಳ ಪೀಡೆ
kokपापदिशा काळ
telనిషేధింపబడిన సమయం
urdدشاشول , دکشول , دگشول

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP