Dictionaries | References

दशेरकः

   
Script: Devanagari

दशेरकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मारवाडप्रान्तस्य प्राचीनं नाम।   Ex. दशेरकः एकं मण्डलम् आसीत् यस्य उल्लेखः महाभारते विद्यते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एका जातिः ।   Ex. दशेरकस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP