Dictionaries | References

दर्शकदीर्घा

   
Script: Devanagari

दर्शकदीर्घा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि भवनस्य अन्तरभागे किञ्चित् उन्नतस्थाने दर्शकानां कृते उपवेष्टुं विनिर्मीतं स्थानम् ।   Ex. सा दर्शकदीर्घा शोभना वर्तते ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP