एकः वैदिकः ऋषिः यः अथर्वणः पुत्रः।
Ex. देवानां कल्याणार्थे दधीचिः स्वस्य अस्थिदानम् अकरोत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benদধীচি
gujદધીચિ
hinदधीचि
kanದಧೀಚಿ
kokदधिची
malദധീചി
marदधीचि
oriଦଧୀଚି
panਦਧੀਚੀ
tamதிதிச்சி ரிஷி
urdددھیچی , ددھیچی رِشی