धृतराष्ट्रपुत्रः।
Ex. दण्डिनः वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
सः संन्यासी यः दण्डं धारयति।
Ex. अस्माकं ग्रामे सिद्धः दण्डी आगतः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benদণ্ডী
kasدٔنٛڈی
malദണ്ഡിസന്യാസി
marदंडी
oriଦଣ୍ଡୀ
panਦੰਡੀ
tamதண்டி
telజైనబిక్షువు
urdدنڈی