Dictionaries | References

दग्धाक्षरम्

   
Script: Devanagari

दग्धाक्षरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  छन्दशास्त्रानुसारेण झ भ र ष तथा च ह वर्णाः ।   Ex. कस्यापि छन्दसः आरम्भे दग्धाक्षरं न स्थापनीयम् इति मन्यन्ते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP