यस्मिन् तिस्रः तन्त्रयः सन्ति।
Ex. रोहनः त्रितन्त्रि वाद्यं वादयति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
bdदोंथाम थार गोनां
benতিনতারওয়ালা
gujતિતારા
kanಮೂರು ತಂತಿಯ
kasترٛے تارٕ وول
kokतितारी
malമൂന്ന് കമ്പിയുള്ള
marतीनतारी
nepतीनतारे
oriତିନ୍ତାରା
panਤਿਤਾਰਾ
tamமூன்று தந்தியுள்ள
telతితారా
urdتتارا , سہ تاری