Dictionaries | References

त्रिगुणः

   
Script: Devanagari

त्रिगुणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रकृत्यान्तर्गताः ताः तिस्रः वृत्तयः याः जीवेषु प्राप्यन्ते।   Ex. सत्त्व रज तमः इति त्रिगुणानां नामानि सन्ति।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP