Dictionaries | References

तीक्ष्णकण्टक

   
Script: Devanagari

तीक्ष्णकण्टक

हिन्दी (hindi) WN | Hindi  Hindi |   | 

तीक्ष्णकण्टक

A Sanskrit English Dictionary | Sanskrit  English |   | 
तीक्ष्ण—कण्टक  m. m.sharp-thorn’, capparis aphylla">capparis aphylla, [Suśr. i, 8, 2]
   thorn-apple, [L.]
   Terminalia Catappa, [L.]
   acacia arabica, [Npr.]
   euphorbia tortilis, ib.
वर्वूर   = , [L.]

तीक्ष्णकण्टक

Shabda-Sagara | Sanskrit  English |   | 
तीक्ष्णकण्टक  m.  (-कः) thorn apple, (datura metel.)
   E. तीक्ष्ण sharp, and कण्टक a thorn. १ धुस्तूरे, २ वर्वुरे, ३ इङ्गुदीवृक्षे, ४ वंशे, ५ कन्थारीवृक्षे स्त्री- टाप् . ६ तीक्ष्णकण्टकयुक्ते त्रि०, ७ तीक्ष्णकण्टके पु० न० .
ROOTS:
तीक्ष्ण कण्टक १ धुस्तूरे २ वर्वुरे ३ इङ्गुदीवृक्षे ४ वंशे ५ कन्थारीवृक्षे स्त्री- टाप् . ६ तीक्ष्णकण्टकयुक्ते त्रि० ७ तीक्ष्णकण्टके पु० न० .
   E. तीक्ष्णः कण्टकोऽस्य .
ROOTS:
तीक्ष्णः कण्टकोऽस्य .

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP