Dictionaries | References

तिनिशः

   
Script: Devanagari

तिनिशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शिंशपाजातीयः वृक्षः यस्य पत्राणि खदिरवत् भवन्ति।   Ex. तिनिशस्य काष्ठम् अतीव दृढं भवति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP