Dictionaries | References

तालीशपत्रम्

   
Script: Devanagari

तालीशपत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तेजःपत्रस्य जातेः वृक्षविशेषः।   Ex. तालीशपत्रस्य पर्णानि काण्डस्य भागद्वये अपि भवन्ति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  वृक्षविशेषः।   Ex. तालीशपत्रम् उत्तरभारतदेशे, बङ्गालराज्ये तथा समुद्रतटवर्तिषु क्षेत्रेषु दृश्यते।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP