Dictionaries | References

तर्कशास्त्रम्

   
Script: Devanagari

तर्कशास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् शास्त्रं यस्मिन् तर्कविषयकाणां मतामतानाम् तथाउक्तानुक्त दुरुक्तानां सिद्धान्तानां चिन्तनं क्रियते।   Ex. सः तर्कशास्त्रस्य अध्ययनं करोति।
ONTOLOGY:
दर्शन (Philosophy)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP