Dictionaries | References

तण्डिः

   
Script: Devanagari

तण्डिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राचीनः ऋषिः।   Ex. तण्डेः उल्लेखः धार्मिके ग्रन्थे प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः ऋषिः ।   Ex. तण्डेः उल्लेखः महाभारते वर्तते
 noun  एकः पुरुषः ।   Ex. तण्डेः उल्लेखः प्रवरग्रन्थे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP