Dictionaries | References

ज्ञातिबान्धवः

   
Script: Devanagari

ज्ञातिबान्धवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जातीयाः जनाः।   Ex. अन्यस्यायाः जातीयायाः युवतिना सह श्यामः विवाहं कृतवान् अतः ज्ञातिबान्धवैः तस्य गृहे भोजनादिकं त्यक्तम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯃꯆꯤꯟ ꯃꯅꯥꯎ꯭ꯊꯣꯛꯄ꯭ꯃꯔꯤꯃꯇꯥ
nepदाजुभाइ छिमेक
panਬਾਈ ਬਿਰਾਦਰੀ
urdبھائی برادری , رشتہ دار , بھائی اور برادری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP